B 76-16 Vedāntasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/16
Title: Vedāntasāra
Dimensions: 24.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5508
Remarks:
Reel No. B 76-16 Inventory No. 86437
Title Vedāntasāra
Author Sadānanda
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.0 cm
Folios 21
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation ve.sā. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5508
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
akhaṃḍaṃ saccidānaṃdam avāṅmanasagocaraṃ
ātmānam akhilādhāram āśraye[ʼ]bhīṣṭasiddhaye 1
arthato[ʼ]py advayānaṃdān atītadvaitabhānataḥ
gurūn ārādhya vedāṃtasāṃ vakṣye yathāmati 2
vedāṃto nāma upaniṣatpramāṇaṃ tadupakārīṇi śārīrakasūtrādīni ca
asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tadvattāsiddher na te pṛthag ālocanīyāḥ tatrānubaṃdho nāma adhikāriviṣayasaṃbaṃdhaprayojanāni (fol. 1v1–5)
End
kim bahunā ayaṃ de[[ha]]yātrāmātrārtham icchāparecchāprāptāni sukhaduḥkhalakṣaṇāt prārabdhaphalāny anubhavann aṃtaḥkaraṇāvabhāsādīnām
avabhāsakaḥ san tadavasāne pratyagānandapare brahmaṇi prāṇe līne saty ajñānatatkāryasaṃṣkārāṇām api vināśāt paramakaivalyātmānaṃdaikarasam akhilabhedapratibhāsarahitam akhaṇḍabrahmāvatiṣṭhate na tasya prāṇā ukrāmaṃty atraiva samavalīyaṃte vimuktaś ca vimucyata iti śruteḥ || || (fol. 21r1–5)
Colophon
iti śrīmatparamahaṃsaparivrājakācāryaśrīsadānaṃdaviracitaṃ vedāṃtaprakaraṇaṃ samāptyam (!) || || ❖ || (fol. 21r5–6)
Microfilm Details
Reel No. B 76/16
Date of Filming not mentioned
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-09-2007
Bibliography