B 76-16 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/16
Title: Vedāntasāra
Dimensions: 24.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5508
Remarks:


Reel No. B 76-16 Inventory No. 86437

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 21

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation ve.sā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5508

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

akhaṃḍaṃ saccidānaṃdam avāṅmanasagocaraṃ

ātmānam akhilādhāram āśraye[ʼ]bhīṣṭasiddhaye 1

arthato[ʼ]py advayānaṃdān atītadvaitabhānataḥ

gurūn ārādhya vedāṃtasāṃ vakṣye yathāmati 2

vedāṃto nāma upaniṣatpramāṇaṃ tadupakārīṇi śārīrakasūtrādīni ca

asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tadvattāsiddher na te pṛthag ālocanīyāḥ tatrānubaṃdho nāma adhikāriviṣayasaṃbaṃdhaprayojanāni (fol. 1v1–5)

End

kim bahunā ayaṃ de[[ha]]yātrāmātrārtham icchāparecchāprāptāni sukhaduḥkhalakṣaṇāt prārabdhaphalāny anubhavann aṃtaḥkaraṇāvabhāsādīnām

avabhāsakaḥ san tadavasāne pratyagānandapare brahmaṇi prāṇe līne saty ajñānatatkāryasaṃṣkārāṇām api vināśāt paramakaivalyātmānaṃdaikarasam akhilabhedapratibhāsarahitam akhaṇḍabrahmāvatiṣṭhate na tasya prāṇā ukrāmaṃty atraiva samavalīyaṃte vimuktaś ca vimucyata iti śruteḥ ||  || (fol. 21r1–5)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīsadānaṃdaviracitaṃ vedāṃtaprakaraṇaṃ samāptyam (!) || || ❖ || (fol. 21r5–6)

Microfilm Details

Reel No. B 76/16

Date of Filming not mentioned

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-09-2007

Bibliography